10.23

rudrāṇāḿ śańkaraś cāsmi
vitteśo yakṣa-rakṣasām
vasūnāḿ pāvakaś cāsmi
meruḥ śikhariṇām aham

Translation

Of all the Rudras I am Lord Shiva, of the Yakshas and Rakshasas I am the Lord of wealth [Kuvera], of the Vasus I am fire [Agni], and of mountains I am Meru.

10.24

purodhasāḿ ca mukhyaḿ māḿ
viddhi pārtha bṛhaspatim
senānīnām ahaḿ skandaḥ
sarasām asmi sāgaraḥ

Translation

Of priests, O Arjuna, know Me to be the chief, Brihaspati. Of generals I am Kartikeya, and of bodies of water I am the ocean.

10.25

maharṣīṇāḿ bhṛgur ahaḿ
girām asmy ekam akṣaram
yajñānāḿ japa-yajño ’smi
sthāvarāṇāḿ himālayaḥ

Translation

Of the great sages I am Bhrgu; of vibrations I am the transcendental om. Of sacrifices I am the chanting of the holy names [japa], and of immovable things I am the Himalayas.

10.26

aśvatthaḥ sarva-vṛkṣāṇāḿ
devarṣīṇāḿ ca nāradaḥ
gandharvāṇāḿ citrarathaḥ
siddhānāḿ kapilo muniḥ

Translation

Of all trees I am the banyan tree, and of the sages among the demigods I am Narada. Of the Gandharvas I am Citraratha, and among perfected beings I am the sage Kapila.

10.27

uccaiḥśravasam aśvānāḿ
viddhi mām amṛtodbhavam
airāvataḿ gajendrāṇāḿ
narāṇāḿ ca narādhipam

Translation

Of horses know Me to be Uccaihsrava, produced during the churning of the ocean for nectar. Of lordly elephants I am Airavata, and among men I am the monarch.

10.28

āyudhānām ahaḿ vajraḿ
dhenūnām asmi kāma-dhuk
prajanaś cāsmi kandarpaḥ
sarpāṇām asmi vāsukiḥ

Translation

Of weapons I am the thunderbolt; among cows I am the surabhi. Of causes for procreation I am Kandarpa, the god of love, and of serpents I am Vasuki.

10.29

anantaś cāsmi nāgānāḿ
varuṇo yādasām aham
pitṝṇām aryamā cāsmi
yamaḥ saḿyamatām aham

Translation

Of the many-hooded Nagas I am Ananta, and among the aquatics I am the demigod Varuna. Of departed ancestors I am Aryama, and among the dispensers of law I am Yama, the lord of death.

10.30

prahlādaś cāsmi daityānāḿ
kālaḥ kalayatām aham
mṛgāṇāḿ ca mṛgendro ’haḿ
vainateyaś ca pakṣiṇām

Translation

Among the Daitya demons I am the devoted Prahlada, among subduers I am time, among beasts I am the lion, and among birds I am Garuda.

10.31

pavanaḥ pavatām asmi
rāmaḥ śastra-bhṛtām aham
jhaṣāṇāḿ makaraś cāsmi
srotasām asmi jāhnavī

Translation

Of purifiers I am the wind, of the wielders of weapons I am Rama, of fishes I am the shark, and of flowing rivers I am the Ganges.

10.32

sargāṇām ādir antaś ca
madhyaḿ caivāham arjuna
adhyātma-vidyā vidyānāḿ
vādaḥ pravadatām aham

Translation

Of all creations I am the beginning and the end and also the middle, O Arjuna. Of all sciences I am the spiritual science of the self, and among logicians I am the conclusive truth.